المدة الزمنية 6:26

श्री सूक्त (ऋग्वेद) | Sri Suktam | A Vedic Hymn Addressed to Goddess Lakshmi | Sri Sukt with Lyrics

2 444 451 مشاهدة
0
8.2 K
تم نشره في 2016/02/02

This video contains Vedic chanting of Sri Suktam (श्रीसूक्त) along with the lyrics. Sri Sukta also known as Sri Suktam is a very popular vedic hymn recited to invoke goddess Laxmi which is considered has symbol of wealth and prosperity. Sri Suktam is recited quite oftenly in many Hindu homes regularly. Artistes : Shri. Prasad Joglekar Guruji #SriSuktam #Laxmi #SriSukt For more videos Subscribe/सुब्स्क्रिब to our channel ► http://bit.ly/2lpxNTN Popular Videos of Goddess Durga ► Durga Saptasati Path : http://bit.ly/2l2Wft6 ► Devi Stuti - /watch/U9Djr-mAj-0Aj ► Durga Bhajan - /watch/wo2NcGyg6-ugN ► Devi Sukt - /watch/QR13gGa6Xsj63 ► Devi Atharvashirsha - /watch/UEhbO-F_YXk_b ► Mahisasura Mardini Stotram : http://bit.ly/2m6NoaB ► Vedic Suktas : http://bit.ly/2lhywb1 Lyrics: ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १॥ तां म आवह जातवेदोलक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वयेश्रीर्मादेवीर्जुषताम् ॥ ३॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम् ॥ ४॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥ ५॥ आदित्यवर्णे तपसोऽधिजातोवनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥ उपैतुमां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातुमे॥ ७॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद मेगृहात् ॥ ८॥ गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीꣳ सर्वभूतानां तामिहोपह्वयेश्रियम् ॥ ९॥ मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥ कर्दमेन प्रजाभूता मयि सम्भव कर्दम । श्रियं वासय मेकुलेमातरं पद्ममालिनीम् ॥ ११॥ आपः सृजन्तुस्निग्धानि चिक्लीत वस मेगृहे। नि च देवीं मातरं श्रियं वासय मेकुले॥ १२॥ आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १४॥ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह || 15 तां म आवह जातवेदोलक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥ यः शुचिः प्रयतोभूत्वा जुहुयादाज्य मन्वहम् । श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥ फलश्रुति पद्माननेपद्म ऊरू पद्माक्षी पद्मसम्भवे। त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥ अश्वदायी गोदायी धनदायी महाधने। धनं मेजुषतां देवि सर्वकामांश्च देहि मे॥ पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवेरथम् । प्रजानां भवसि माता आयुष्मन्तं करोतुमाम् ॥ धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रोबृहस्पतिर्वरुणं धनमश्नुते॥ वैनतेय सोमं पिब सोमं पिबतुवृत्रहा । सोमं धनस्य सोमिनोमह्यं ददातुसोमिनः ॥ न क्रोधोन च मात्सर्यं न लोभोनाशुभा मतिः ॥ भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥ वर्षन्तुतेविभावरि दिवोअभ्रस्य विद्युतः । रोहन्तुसर्वबीजान्यव ब्रह्म द्विषोजहि ॥ पद्मप्रियेपद्मिनि पद्महस्तेपद्मालयेपद्मदलायताक्षि । विश्वप्रियेविष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी । गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया । लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः । नित्यं सा पद्महस्ता मम वसतुगृहेसर्वमाङ्गल्ययुक्ता ॥ सि॒द्ध॒ल॒क्ष्मीर्मो॑क्षल॒क्ष्मी॒र्ज॒यल॑क्ष्मीस्स॒रस्व॑ती । श्रीलक्ष्मीर्व॑रल॒क्ष्मी॒श्च॒ प्र॒सन्ना म॑म स॒र्वदा ॥ वरांकुशौ पाशमभी॑तिमु॒द्रां॒ क॒रैर्वहन्तीं क॑मला॒सनस्थाम् । बालार्क कोटि प्रति॑भां त्रि॒णे॒त्रां॒ भ॒जेहमाद्यां ज॑गदी॒श्वरीं ताम् ॥ स॒र्व॒म॒ङ्ग॒लमा॒ङ्गल्ये॑ शि॒वे स॒र्वार्थ॑ साधिके । शर॑ण्ये त्र्यम्ब॑के दे॒वि॒ ना॒राय॑णि न॒मोऽस्तु॑ ते ॥

الفئة

عرض المزيد

تعليقات - 234